Friday 19 June 2015

Incredible Language

श्रीरामकृष्ण विलोमकाव्यम् - हे दैवज्ञ सूर्यकवी विरचित आहे. याला विलोम काव्य असे म्हणतात. यात श्लोकाच्या पहिल्या ओळीचा अर्थ रामाविषयी तर दुसऱ्या ओळीचा अर्थ कृष्णविषयी होतो. या काव्याचे वैशिष्ट्य असे की, यातील श्लोकामधे पहिली ओळ शेवटच्या अक्षराकडून पहिल्या अक्षराकडे अशी उलट (विलोम) वाचली असता, दुसरी ओळ तयार होते. वाचकांच्या दृष्टीने अतिशय रंजक पण रचण्यास अतिशय अवघड अशी ही रचना असून आपणांस आवडेल अशी आशा करतो.

तं भूसुतामुक्तिमुदारहासं वंदे यतो भव्यभवं दयाश्री:|
श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम्||

(रामपक्षी)
अर्थ – सीतेची सुटका करणाऱ्या गंभीर हास्य असणाऱ्या, भव्य असा अवतार
असणाऱ्या, व ज्याच्यापासून सर्वत्र दया व शोभा प्राप्त होतात अशाला(त्या रामचंद्राला) मी वंदन करतो.

(कृष्णपक्षी)
अर्थ – भव्यप्रभा असणारा सूर्य व जलमय चंद्र यांचाही जो देव त्याला, संहार करणाऱ्या (पूतने)लाही मुक्ति देणाऱ्याला, आणि, सृष्टीला प्राणभूत असणाऱ्या त्या यदुनंदनाला मी वंदन करतो.

संपूर्ण विलोमकाव्यं:

।। रामकृष्ण विलोम काव्यं (कवि सूर्य) ।।

तं भूसुतामुक्तिमुदारहासं, वन्दे यतो भव्यभवं दयाश्रीः |
श्रीयादवं भव्यभतोयदेवं, संहारदामुक्तिमुतासुभूतम् ||१||
चिरं विरंचिर्न चिरं विरंचिः , साकारता सत्यसतारका सा |
साकारता सत्यसतारका सा, चिरं विरंचिर्न चिरं विरंचिः ||२||
तामसीत्यसति सत्यसीमता, माययाक्षमसमक्षयायमा |
माययाक्षसमक्षयायमा, तामसीत्यसति सत्यसीमता ||३||
का तापघ्नी तारकाद्या विपापा, त्रेधा विद्या नोष्णकृत्यं निवासे |
सेवा नित्यं कृष्णनोद्या विधात्रे, पापाविद्याकारताघ्नी पताका ||४||
श्रीरामतो मध्यमतोदि येन, धीरोऽनिशं वश्यवतीवराद्वा
द्वारावतीवश्यवशं निरोधी, नयेदितो मध्यमतोऽमरा श्रीः ||५||
कौशिके त्रितपसि क्षरव्रती, योऽददाद्ऽद्वितनयस्वमातुरम् |
रन्तुमास्वयन तद्विदादयोऽतीव्ररक्षसि पतत्रिकेशिकौ ||६||
लम्बाधरोरु त्रयलम्बनासे, त्वं याहि याहि क्षरमागताज्ञा |
ज्ञातागमा रक्ष हि याहि या त्वं, सेना बलं यत्र रुरोध बालम् ||७||
लङ्कायना नित्यगमा धवाशा, साकं तयानुन्नयमानुकारा |
राकानुमा यन्ननु यातकंसा, शावाधमागत्य निनाय कालम् ||८||
गाधिजाध्वरवैरा ये, तेऽतीता रक्षसा मताः |
तामसाक्षरतातीते, ये रावैरध्वजाधिगाः ||९||
तावदेव दया देवे, यागे यावदवासना |
नासवादवया गेया, वेदे यादवदेवता ||१०||
सभास्वये भग्नमनेन चापं, कीनाशतानद्धरुषा शिलाशैः |
शैलाशिषारुद्धनताशनाकी, पञ्चानने मग्नभये स्वभासः ||११||
न वेद यामक्षरभामसीतां, का तारका विष्णुजितेऽविवादे |
देवाविते जिष्णुविकारता का, तां सीमभारक्षमयादवेन ||१२||
तीव्रगोरन्वयत्रार्यो, वैदेहीमनसो मतः |
तमसो न महीदेवै- र्यात्रायन्वरगोव्रती ||१३||
वेद या पद्मसदनं, साधारावततार मा |
मारता तव राधा सा, नन्द सद्मप यादवे ||१४||
शैवतो हननेऽरोधी, यो देवेषु नृपोत्सवः |
वत्सपो नृषु वेदे यो, धीरोऽनेन हतोऽवशैः ||१५||
नागोपगोऽसि क्षर मे पिनाकेऽनायोऽजने धर्मधनेन दानम् |
नन्दानने धर्मधने जयो ना, केनापि मे रक्षसि गोपगो नः ||१६||
ततान दाम प्रमदा पदाय, नेमे रुचामस्वनसुन्दराक्षी |
क्षीरादसुं न स्वमचारु मेने, यदाप दाम प्रमदा नतातः ||१७||
तामितो मत्तसूत्रामा, शापादेष विगानताम् |
तां नगाविषदेऽपाशा, मात्रासूत्तमतो मिता ||१८||
नासावद्यापत्रपाज्ञाविनोदी, धीरोऽनुत्या सस्मितोऽद्याविगीत्या |
त्यागी विद्यातोऽस्मि सत्त्यानुरोधी, दीनोऽविज्ञा पात्रपद्यावसाना ||१९||
संभावितं भिक्षुरगादगारं, याताधिराप स्वनघाजवंशः |
शवं जघान स्वपराधिताया, रङ्गादगारक्षुभितं विभासम् ||२०||
तयातितारस्वनयागतं मा, लोकापवादद्वितयं पिनाके |
केनापि यं तद्विदवाप कालो, मातंगयानस्वरतातियातः ||२१||
शवेऽविदा चित्रकुरङ्गमाला, पञ्चावटीनर्म न रोचते वा |
वातेऽचरो नर्मनटीव चापं, लामागरं कुत्रचिदाविवेश ||२२||
नेह वा क्षिपसि पक्षिकंधरा, मालिनी स्वमतमत्त दूयते |
ते यदूत्तमतम स्वनीलमा-राधकं क्षिपसि पक्षिवाहने ||२३||
वनान्तयानस्वणुवेदनासु, योषामृतेऽरण्यगताविरोधी |
धीरोऽवितागण्यरते मृषा यो, सुनादवेणुस्वनयातनां वः ||२४||
किं नु तोयरसा पम्पा, न सेवा नियतेन वै |
वैनतेयनिवासेन, पापं सारयतो नु किम् ||२५||
स नतातपहा तेन, स्वं शेनाविहितागसम् |
संगताहिविनाशे स्वं, नेतेहाप ततान सः ||२६||
कपितालविभागेन, योषादोऽनुनयेन  सः |
स नये ननु दोषायो, नगे भाविलतापिकः ||२७||
ते सभा प्रकपिवर्णमालिका, नाल्पकप्रसरमभ्रकल्पिता |
ताल्पिकभ्रमरसप्रकल्पना, कालिमर्णव पिक प्रभासते ||२८||
रावणेऽक्षिपतनत्रपानते, नाल्पकभ्रमणमक्रमातुरम् |
रन्तुमाक्रमणमभ्रकल्पना, तेन पात्रनतपक्षिणे वरा ||२९||
दैवे योगे सेवादानं, शङ्का नाये लङ्कायाने |
नेयाकालं येनाकाशं, नन्दावासे गेयो वेदैः ||३०||
शङ्कावज्ञानुत्वनुज्ञावकाशं, याने नद्यामुग्रमुद्याननेया |
याने नद्यामुग्रमुद्याननेया, शंकावज्ञानुत्वनुज्ञावकाशम् ||३१||
वा दिदेश द्विसीतायां, यं पाथोयनसेतवे |
वैतसेन यथोपायं, यन्तासीद्ऽविशदे दिवा ||३२||
वायुजोऽनुमतो नेमे, संग्रामेऽरवितोऽह्नि वः |
वह्नितो विरमे ग्रासं, मेनेऽतोऽमनुजो युवा ||३३||
क्षताय मा यत्र रघोरितायु-रङ्कानुगानन्यवयोऽयनानि |
निनाय यो वन्यनगानुकारं, युतारिघोरत्रयमायताक्षः ||३४||
तारके रिपुराप श्री-रुचा दाससुतान्वितः |
तन्वितासु सदाचारु, श्रीपुरा पुरि के रता ||३५||
लङ्का रङ्कांगराध्यासं, याने मेया काराव्यासे |
सेव्या राका यामे नेया, संध्यारागाकारं कालम् ||३६||

।। इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं
विलोमाक्षररामकृष्णकाव्यं समाप्तम् ।।

अशी काव्यरचना जगातील इतर कोणत्याही भाषेत असणे शक्य नाही

हे अफाट व अचाट आहे,

No comments:

Post a Comment